A 570-6(2) Vaiyākaraṇabhūṣanakārikā

Template:NR

Manuscript culture infobox

Filmed in: A 570/6
Title: Vaiyākaraṇabhūṣanakārikā
Dimensions: 25.5 x 11 cm x 174 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3560
Remarks:


Reel No. A 570-6(2)

Inventory No. 84553

Title Vaiyākaraṇabhūṣaṇakārikā

Remarks

Author Kauṇḍa Bhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Text Features The text lists only the kārikās of the Vaiyākaraṇabhūṣaṇa, which is a commentary on Bhaṭṭoji Dīkṣita's Vaiyākaraṇamatonmajjana, treatise on the philosophy of grammar, i.e. semantics.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 11.0 cm

Binding Hole

Folios 2

Lines per Folio 13–17

Foliation figures in the top of the left-hand margin and in the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3560

Manuscript Features

There are some corrections and annotations carried out by the scribe himself. In the top of fol. 1r, the title of the text has been written in modern Devanagari characters.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

phaṇibhāṣitabhāṣyābdheḥ śabdakaustubha uddhṛtaḥ ||
tatra nirṇīta evārthaḥ saṃkṣepeṇeha kathyate | 1 ||
phalavyāpārayor ddhātur āśraye tu tiṅa (!) smṛtāḥ ||
phale pradhānaṃ vyāpāraḥs (!) tiṅarthas tu viśeṣaṇaṃ || 2 ||
phalavyāpārayos tatra phale taṅyakciṇādsayaḥ ||
vyāpāre śapśnamādyās tu dyotayaṃty āśrayānvayaṃ || 3 ||
utsargo yaṃ karmakartṛviṣayādau viparyayāt ||
tasmād yathocitaṃ jñeyaṃ dyotakatvaṃ yathāgamaṃ || 4 |
vyāpāro bhāvanā saivotpādana[[ā]] saiva ca kriyā ||
kṛño karmakatāpatter na hi yatno rtha iṣyate || 5 ||
kiṃ tūtpādanam evātaḥ karmavat syād yagādy api ⟪dyagādyagādi⟫ ||
karmakartay (!) anyathā tu na bhavet ta (!) dṛśer iva || 6 |
nirvartye ca vikārye ca karmavadbhāva iṣyate ||
na tu prāpte (!) karmaṇīti siddhāṃto hi vyavasthitaḥ || 7 ||
tasmāt karotir dhāto (!) syād vyākhyānaṃ na tv asau tiṅāṃ ||
pakvavān kṛtavān pākaṃ kiṃ kṛtaṃ pakvam ity api || 8 ||
(fol. 1v1–7)

End

anekavyaktyabhivyaṃgyā jātiḥ sphoṭa iti smṛtā (!) ||
kaiś cid vyaktaya evāsyā dhvanitvena prakalpitāḥ || 69 ||
satyāsa⟪⟫tyau tu yau bhāgau pratibhāvaṃ vyavasthitau ||
satyaṃ yat tatra sā jātir asatyā vyaktayo matāḥ || 70 ||
itthaṃ niṣkṛṣyamāṇaṃ yat (!) chaṃbda(!)tatvaṃ niraṃjanaṃ ||
brahmaivety akṣaraṃ prāhus tasmai pūrṇātmane namaḥ || 71 ||
a⟪ṣ⟫śeṣabhūṣādātāram api sarveśvaraṃ guruṃ ||
śrīmadbhūṣaṇasāreṇa bhūṣaye (śeṣabhūṣaṇam) || 72 ||
(fol. 2v13–16)

Colophon

iti vaiyākaraṇabhūṣaṇakā⟪..⟫rikāḥ samāptāḥ || śrīviśveśvarārpaṇaṃm (!) astu || (fol. 2v16–17)

Microfilm Details

Reel No. A 570/6b

Date of Filming 21-05-1973

Exposures 92 (only exposures 2–4 belong to this MS)

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 23-07-2007