A 570-6(2) Vaiyākaraṇabhūṣanakārikā
Manuscript culture infobox
Filmed in: A 570/6
Title: Vaiyākaraṇabhūṣanakārikā
Dimensions: 25.5 x 11 cm x 174 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3560
Remarks:
Reel No. A 570-6(2)
Inventory No. 84553
Title Vaiyākaraṇabhūṣaṇakārikā
Remarks
Author Kauṇḍa Bhaṭṭa
Subject Vyākaraṇa
Language Sanskrit
Text Features The text lists only the kārikās of the Vaiyākaraṇabhūṣaṇa, which is a commentary on Bhaṭṭoji Dīkṣita's Vaiyākaraṇamatonmajjana, treatise on the philosophy of grammar, i.e. semantics.
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.5 x 11.0 cm
Binding Hole
Folios 2
Lines per Folio 13–17
Foliation figures in the top of the left-hand margin and in the bottom of the right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/3560
Manuscript Features
There are some corrections and annotations carried out by the scribe himself. In the top of fol. 1r, the title of the text has been written in modern Devanagari characters.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
- phaṇibhāṣitabhāṣyābdheḥ śabdakaustubha uddhṛtaḥ ||
- tatra nirṇīta evārthaḥ saṃkṣepeṇeha kathyate | 1 ||
- phalavyāpārayor ddhātur āśraye tu tiṅa (!) smṛtāḥ ||
- phale pradhānaṃ vyāpāraḥs (!) tiṅarthas tu viśeṣaṇaṃ || 2 ||
- phalavyāpārayos tatra phale taṅyakciṇādsayaḥ ||
- vyāpāre śapśnamādyās tu dyotayaṃty āśrayānvayaṃ || 3 ||
- utsargo yaṃ karmakartṛviṣayādau viparyayāt ||
- tasmād yathocitaṃ jñeyaṃ dyotakatvaṃ yathāgamaṃ || 4 |
- vyāpāro bhāvanā saivotpādana[[ā]] saiva ca kriyā ||
- kṛño karmakatāpatter na hi yatno rtha iṣyate || 5 ||
- kiṃ tūtpādanam evātaḥ karmavat syād yagādy api ⟪dyagādyagādi⟫ ||
- karmakartay (!) anyathā tu na bhavet ta (!) dṛśer iva || 6 |
- nirvartye ca vikārye ca karmavadbhāva iṣyate ||
- na tu prāpte (!) karmaṇīti siddhāṃto hi vyavasthitaḥ || 7 ||
- tasmāt karotir dhāto (!) syād vyākhyānaṃ na tv asau tiṅāṃ ||
- pakvavān kṛtavān pākaṃ kiṃ kṛtaṃ pakvam ity api || 8 ||
- (fol. 1v1–7)
End
- anekavyaktyabhivyaṃgyā jātiḥ sphoṭa iti smṛtā (!) ||
- kaiś cid vyaktaya evāsyā dhvanitvena prakalpitāḥ || 69 ||
- satyāsa⟪⟫tyau tu yau bhāgau pratibhāvaṃ vyavasthitau ||
- satyaṃ yat tatra sā jātir asatyā vyaktayo matāḥ || 70 ||
- itthaṃ niṣkṛṣyamāṇaṃ yat (!) chaṃbda(!)tatvaṃ niraṃjanaṃ ||
- brahmaivety akṣaraṃ prāhus tasmai pūrṇātmane namaḥ || 71 ||
- a⟪ṣ⟫śeṣabhūṣādātāram api sarveśvaraṃ guruṃ ||
- śrīmadbhūṣaṇasāreṇa bhūṣaye (śeṣabhūṣaṇam) || 72 ||
- (fol. 2v13–16)
Colophon
iti vaiyākaraṇabhūṣaṇakā⟪..⟫rikāḥ samāptāḥ || śrīviśveśvarārpaṇaṃm (!) astu || (fol. 2v16–17)
Microfilm Details
Reel No. A 570/6b
Date of Filming 21-05-1973
Exposures 92 (only exposures 2–4 belong to this MS)
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by OH
Date 23-07-2007